The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ārya advayaśatikā prajñāpāramitā sūtra »»
ārya advayaśatikā prajñāpāramitā sūtra
namo bhagavatyai āryaprajñāpāramitāyai||
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharatisma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśatairanekairbrahmaśakralokapālairdevanāgayakṣagandharvāsuragarūḍa-
kinnaramahoragairūpāsakopāsikābhiḥ sārdham|
tatra khalu bhagavān āyuṣmantaṁ subhūtiṁmāmantrayate sma| ye kecit subhūte śrāvakamārgaḥ śikṣitukāmena prajñāpāramitā śrotavyā udgṛhītavyā dhārayitavyā vācayitavyā [deśayitavyā] paryavāptavyā| ihaiva prajñāpāramitāyāmupāyakauśalya samanvāgatena bodhisattvena mahāsattvena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ| tatkasya hetoḥ ? iha prajñāpāramitāyāṁ vistareṇa sarvabuddhadharmā nirdiṣṭāḥ| yatra bodhisattvena śikṣitavyam, ye kecit subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmā vā pratyeka buddhadharmā vā bodhisatvadharmā vā buddhadharmā vā| bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmāstvaṁ te prajñāpāramitāyāmantargatāmanupraviṣṭāḥ saṁgrahasamavasaraṇaṁ gacchanti| bhagavānāha- tadyathā subhūte dānapāramiutā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā| adhyātmaśūnyatā vahirdhāśūnyatā adhyātmavahirdhāśūnyatā śūnyatā śūnyatā mahāśūnyatā paramārthaśūnyatā saṁskṛtaśūnyatā asaṁskṛtaśūnyatā atyanta śūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā| catvāri smṛutyupasthānāni| catvāri samyakprahāṇāni| catvāri ṛddhipādāni| pañcendriyāṇi| pañcabalāni| saptabodhyaṅgāni| āryāṣṭāṅgikamārgāḥ|| catvāri dhyānāni| catvāri pramāṇāni| catasra ārūpyasamāpattayaḥ| aṣṭau vimokṣāḥ| navānupūrvavihārasamāpattayaḥ| sarvadhāraṇīmukhāni| daśatathāgatabalāni| catvāri vaiśāradyāni| catasraḥ pratisaṁvidaḥ| mahamaitrī mahākarūṇā| aṣṭādaśāveṇikabuddhadharmāḥ śrotāpattiphalaṁ sakṛdāgāmiphalaṁ anāgāmiphalaṁ sarvajñatā ca||
iyameva subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmāḥ| yatra prajñāpāramitāyāmantargatā anupraviṣṭāḥ sagrahasamavasaraṇaṁ gacchanti|
subhūtirāha-aho ! aho ! duravagāhā vateyaṁ prajñāpāramitā| yatra hi nāma kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmā buddhadharmā iti| yato prajñāpāramitāyāmantargatā anupraviṣṭāḥ saṁgrahasamavasaraṇaṁ gacchanti|
bhagavānāha - atyantamuktatvāt subhūte prajñāpāramitā|
subhūtirāha - aho ! aho ! duravagāhā vateyaṁ prajñāpāramitā|
bhagavānāha - atyantaviśuddhatvāt subhūte prajñāpāramitā|
subhūtirāha - aho ! aho ! duravagāhā vateyaṁ bhagavan prajñāpāramitā|
bhagavānāha - atyantaśuddhatvāt subhūte prajñāpāramitā, tasmāttarhi subhūte ākāśopamā prajñāpāramitā|
subhūtirāha - aho ! aho ! duravagāhā vateya prajñāpāramitā bhagavan abhiyuktena|
bhagavānāha - evameva tadyathā vadasi| duradhimocā prajñāpāramitā anabhiyuktena parītakuśalamūlena durmedhasa anāvilena subhūtinā| nahi na yadyena pāpamitrasahitena pāpamitrasavargeṇa bahulena pāpamitrasamādāyena saddharmāntaka samanvāgatena ādikarmikeṇa atyantarūpeṇa aparipṛcchakajātīyena duṣprajñasaṁvarttanīyena kusīdena hīnasatvena nādhimuktena kuśaleṣu dharmeṣu anabhiyuktena tasyaiva hi subhūte duradhimocāṁ prajñāpāramitāmucyate|
punaraparaṁ subhūte yaḥ kaścit kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ gambhīrāṁ bhāṣanti dhārayi vācayi deśayi paryavāpsyanti so'tītānāgatapratyutpannānāṁ bhagavatāṁ buddhabodhiṁ bodhisattvā dhārayiṣyanti| tasmāttarhi subhūte adhyāśayena bhikṣavo'nuttarāyāṁ samyaksambodhikāmenābhijñyaprajñāpāramitā udgṛhītavyā|
idamavocad bhagavānnāttamanā sā ca sarvāvatī parvadīyaṁ bhagavato bhāṣitamabhinandanniti||
advayaśatikā prajñāpāramitā dhāraṇī sūtra samāptā||0||
Links:
[1] http://dsbc.uwest.edu/node/7679
[2] http://dsbc.uwest.edu/node/3786
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.80 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập